A 489-19 Hanūmatkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/19
Title: Hanūmatkavaca
Dimensions: 68 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks:


Reel No. A 489-19

Inventory No.: 23045

Reel No.: A 489/19

Title Hanūmatkavacastotra

Remarks ascribed to Brahmāṇḍapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 10.5 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha. ka. and in the lower right-hand margin under the word rāma

Illustrations

Scribe

Date of Copying ŚŚ 1567

King

Place of Deposit NAK

Accession No. 3/89

Manuscript Features

Exps 5 and 6 are two exposure of the same folio.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

asya śrīhanumaṃtamaṃtrasya vibhīṣaṇa ṛṣiḥ anuṣṭupchaṃdaḥ śrīhanumān devatā mārutātmaja iti bījaṃ | aṃjanāsūnuriti śaktiḥ vāyuṃputra iti kīlakaṃ | hanumatprītyarthe [[mama sarvābhīṣṭasiddhyarthe]] jape viniyogaḥ || || dhyānaṃ || ||

dhyāyed bāladivākaradyutinibhaṃ devāridarpyāpahaṃ devendrapramukhapraśastayaśasaṃ dedīpyamānaṃ rucā ||

sugrīvādisamastavānarayutaṃ suvyaktatatvapriyaṃ

saṃvṛttāruṇalocanaṃ pavanajaṃ pītāmbarālaṃkṛtaṃ ||

oṃ śrīhanumantaduṣṭadurjanamukhastaṃbhanaṃ kuru || || (fol. 1v1–6)

End

arkkavāre ʼśvatthamūle sthitvā pathati yaḥ pumān ||

sa pumān śriyam āpnoti saṃgrāme vijayī bhavet || 1 ||

yaḥ kare dhārayen nityaṃ sarvān kāmān avāpnuyāt || ||

yo vārān nidhim alpapalvalamito laṃghyo pratāpānvito

vaidehī ghanaśokatāpaharaṇe vaikuṃṭhabhaktipriyaḥ ||

dattādyūrjjitarākṣaseśvaramahādarppāpahāri raṇe

soyaṃ vānarapuṃgavovatu sadā cāsmā samīrātmajaḥ || 16 || ❁ || || (fol. 3r3–v1)

Colophon

iti śrībrahmāṃḍapurāṇe nāradaagasthasaṃvāde hanumatkavacastotraṃ saṃpūrṇaṃ || || ❁ || ||

manojavaṃ mārutatulyavegaṃ jitendriyaṃ buddhimatāṃ variṣṭaṃ ||

vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śirasā namāmi || 1 ||

buddhir balaṃ yaśo dhairyyaṃ nirbhayatvam arogatā ||

ajāḍyavākpaṭutvaṃ ca śrīhanumānsmaraṇād bhavet || 2 ||

śrī śāke 1567 kārttika śudi 12 budhavāsare likhitam idaṃ kamalāpatiśarmmaṇā || ||

śubham astu śrīr astu sarvvamaṃgalam astu || || śrībhavāniśaṃkarābhyāṃ namaḥ (fol. 3v1–6)

Microfilm Details

Reel No. A 489/19

Date of Filming 27-02-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-04-2009

Bibliography